________________
सूर्याभवि
श्रीराजपची मलयगिरीया वृत्तिः
मानवर्णनं
सू०३०
॥८
॥
पक्खा अप्पे आयसासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठिया अप्पेगइया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कचित् 'मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन महणा इतिभावः विशिष्टसंस्थानसंस्थिताश्चेति, 'आईणगरूयबूरनवणीयतूलफासमउया सबरयणामया अच्छा जाब पडिरूवा' इति. प्राग्वत् , तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभविमानवासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुति, तेषां देवयोनिकत्वेन निद्राया अभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविशति तुयटृति-खग्वर्त्तनं कुर्वन्ति, वामपार्श्वत: परात्य दक्षिणपानावतिष्ठन्ति दक्षिणपावतो वा परावृत्य वामपार्बेनेति भावः, रमन्ते-रतिमावनन्ति ललन्ति-मनईप्सितं यथा भवति तथा वर्तन इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमन विनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् सुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्य कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि इत्युक्तं, किमुक्तं भवति ?-सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुप
॥८
॥
Jain Education in UIA
For Personal & Private Use Only
ww.jainelibrary.org