SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ गमणं णाम दिब्वं जाणं ( जाणविमाणं ) विउव्वाहि, विउवित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणाहि (सू०१४) 'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम्-अनन्तरोक्तमर्थं श्रुत्वा 'णिसम्म हट्ठ तुटू जाव हियया' इति यावत्करणात् 'हट्टतुट्ठचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, ' अप्पेगइया वंदणवत्तियाए' इति अपिः सम्भावनायामेककाः-केचन वन्दनप्रत्ययं वन्दनम्-अभिवादनं प्रशस्तकायवाग्मनःप्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवंनिमित्तम् , अप्येककाः पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोनतिकरणं अप्येककाः सन्मानो-मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने-भगवति वर्द्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन अप्येक मूर्याभस्य वचनम्-आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानि-पूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वांसि श्रीप्याम इतिबुद्धया अप्येककाः श्रुतानि-पूर्वमाकार्णतानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत्-कल्प एष इतिकृत्वा, 'सव्विडीए' इत्यादि प्राग्वत् । त एणं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हटे जाव हियए करयलपरिग्गहियं जाव Jain Education For Personal & Private Use Only Shrainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy