________________
| वाचन
मू० ४३ जिनप्रतिमा
पूजादि सू०४४
श्रीराजपनी मलयगिरी-IA
२त्ता नंदापुक्खरिणिं पुरथिमिल्लेण तिसोमाणपडिरूवएणं पच्चोरहति २त्ता हत्थपाए पक्खालेइ या हित्तः
२त्ता गंदाओ पुक्खरिणीओ पच्चुत्तरइ जे व सभा सुधम्मा तेणेव पहारित्व गमणाए। तए णं से
सूरियामे देवे चरहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरकूखदेवसाहस्सीहिं अन्नेहि य ॥१०८॥ बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवीहिं देवीहि य सद्धिं संपरिबुडे सविड्डीए जाव ना
इयरवेणं जेजेव सभा सुहम्मा तेणेव उवागच्छइ समं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २ अणुपविसित्ता जेणेव सीहास तेथे,व उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे ॥ (सू० ४४)॥
'जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा,क्षेत्रादेरपि कदियादिनिमित्तत्वात , उक्तं च-"उदयक्खयक्खोवसमोवसमा जं च कम्मुणो भणिया।दई खेतं कालं भावं च भव च संपप्पे ॥१॥" ति, 'पोत्थयरयणं मुयइ'इति उत्सङ्गे स्थान विशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, 'धम्मियं ववसायं ववसई' इति धार्मिक-धर्मानुगतं व्यवसाय व्यवस्यति, कर्तुमभिलपतीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तः, दिव्यतन्दुलरिति भावः,
पुप्फपंजोवयारकलियं करित्ता''चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काश्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धृपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरु
॥१०
॥
-
in Education
!
For Personal & Private Use Only
Ow.jainelibrary.org