SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ | वाचन मू० ४३ जिनप्रतिमा पूजादि सू०४४ श्रीराजपनी मलयगिरी-IA २त्ता नंदापुक्खरिणिं पुरथिमिल्लेण तिसोमाणपडिरूवएणं पच्चोरहति २त्ता हत्थपाए पक्खालेइ या हित्तः २त्ता गंदाओ पुक्खरिणीओ पच्चुत्तरइ जे व सभा सुधम्मा तेणेव पहारित्व गमणाए। तए णं से सूरियामे देवे चरहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरकूखदेवसाहस्सीहिं अन्नेहि य ॥१०८॥ बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवीहिं देवीहि य सद्धिं संपरिबुडे सविड्डीए जाव ना इयरवेणं जेजेव सभा सुहम्मा तेणेव उवागच्छइ समं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २ अणुपविसित्ता जेणेव सीहास तेथे,व उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे ॥ (सू० ४४)॥ 'जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा,क्षेत्रादेरपि कदियादिनिमित्तत्वात , उक्तं च-"उदयक्खयक्खोवसमोवसमा जं च कम्मुणो भणिया।दई खेतं कालं भावं च भव च संपप्पे ॥१॥" ति, 'पोत्थयरयणं मुयइ'इति उत्सङ्गे स्थान विशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, 'धम्मियं ववसायं ववसई' इति धार्मिक-धर्मानुगतं व्यवसाय व्यवस्यति, कर्तुमभिलपतीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तः, दिव्यतन्दुलरिति भावः, पुप्फपंजोवयारकलियं करित्ता''चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काश्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धृपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरु ॥१० ॥ - in Education ! For Personal & Private Use Only Ow.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy