SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ णमंसामि जाव पज्जुवासामि (सू. १७) सूरियाभाति समणे भगवं महावीरे सूरियाभं देवं एवं वयासीपोराणमयं सूरियामा ! जीयमेयं सूरियामा ! किच्चमेयं सूरियामा! करणिजमेयं सूरियामा ! आइण्णमेयं सूरियामा ! अब्भणुण्णायमेयं सूरियामा! जे णं भवणवइवाणमंतरजोइसवेमाणिया देवा अरहंते भगवते वंदति नमसंति वन्दित्ता नमंसित्ता तो पच्छा साइं साइं नामगोत्ताई साहिति, तं पाराणमेयं सूरियामा ! जाव अब्भणुन्नायमेयं सूरियामा ! (सू०१८) तए णं से सूरियामे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट जाव समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता णच्चासण्णे णातिदूरे मुस्मूसमाणे णमंसमोण अभिमुहे विणएणं पंजलिउडे पज्जुवासति ॥ (सू. १९॥) 'तएणमित्यादि ततः स मूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वर्या सर्वद्युत्या यावत्करणात्-'सबबलेणं सत्वसमुदएणं सवादरेणं सबविभूसाए सबविभूइए सबसंभमेणं सत्वपुप्फवत्थगंधमल्लालंकारेणं सबदिवतुडियसद्दसन्निनाएणं महया इड्डीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुईगदुंदुभिनिग्घोसनाइयरवेण' मिति परिगृह्यते, सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवदि दिव्यां देवद्युतिं दिव्या देवानुभूतिं 'लाले Jain Educationparal For Personal & Private Use Only P erlinelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy