________________
श्रीराजमश्नी
मलयगिरी या वृत्तिः
वीरपार्थागमनम्
॥४२॥
तेणेव उवागच्छति २ तातं दिवं देविडिं जाव दिवं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीरं तेणं दिवेणं जाणविमाणेणं तिखुत्तो आयाहिणं पयाहिणं करेइ २त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणतलंसि ठवेइ ठवित्ता चउहि अग्गमहिसीहि सपरिवाराहिं दोहि अणीयाहिं तंजहा गंधवाणिएण य णट्टाणिएण यसद्धिं संपरिबुडे ताओ दिवाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिवाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । तए णं से सूरियाभे देवे चउहिं अग्गमहिसीहिं जाव सोलसर्हि आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सविट्टीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति २ ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि
॥ ४२ ॥
in Education
For Personal & Private Use Only
braryorg