SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महइमहालए' इति, अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुपूर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं-परिगृहीतं यैस्ते तथा, तथा सुष्ठ-अतिशयेन सजाः-परिपूर्णाः स्वसामग्रीसमायुक्ततया प्रगुणीभूताः-सर्वालङ्कारविभूषिताः ‘महता भडचडगरपहकरेणं ति महता-अतिशयेन भटचटकरपहकरेणचटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथाऽनुपूा सम्पस्थिताः । तदनन्तरं च मूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वा यावत्करणात 'सबजुईए सबवलेणमित्यादि परिग्रहः, मूर्याभं देवं पुरतः पार्श्वतो मार्गतः | -पृष्ठतः समनुगच्छति। तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कडिजमाणेणं चउहिं सामाणियसहस्सहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिबुडे सब्विदिए जाव रवेणं सोधम्मस्स कप्पस्स मज्झमझेणं तं दिव्वं देविड् िदिवं देवजुतिं दिवं देवाणुभावं उवदंसेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिजाणमग्गे तेणेव उवागच्छति, २ जोयणसयसाहस्सितेहिं विग्गहहिं ओवयमाणे वीतीवयमाणे ताए उक्किट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुदाणं मझंमज्झेणं वीइवयमाणे २ जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपवते Jain Education For Personal & Private Use Only Tanelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy