SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ दरिसणिजे अभिरुवे पडिस्वे ' तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्दहेतुत्वात् , अभि-3 रूपप्रतिरूपशब्दार्थः प्राग्वत् , तत उक्तं-'जाव पडिरूवे ॥२॥ असोयवरपायवपुढविसिलावट्टयवत्तव्वया उववातियगमेणं नेया (सू० ३)॥ | अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-'तस्स णं वणसंडस्स बहुमज्झदेसभाए इत्य णं महं एगे असोगवरपायवे पन्नत्ते जाव पडिरूवे, से णं असोगवरपायवे अन्नेहिं बहहिं तिलएहिं जाव नंदिरुखेहि सव्वओ समंता संपरिकारिखत्ते, ते णं तिलगा जाव नन्दीरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव पडिरूवा, ते गं तिलगा जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयाहिं असोगलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सब्बतो समंता संपरिखित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स उवरिं बहवे अटुट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थियं सिरिवच्छ नदियावत्त वद्धमाणग भदासण कलस मच्छ दप्पणा सब्बरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा णीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरसणिज्जा अभिरूवा पडिरूवा, तस्स णं असोगवरपायवस्स उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सहा लण्हा रूप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाइया दरिसणिज्जा अभिरुवा पडिख्वा, तस्स णं असोगवरपायवस्स उवरिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलइत्थगा परमहन्थगा कुमुयहत्थगा णलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोंडरियहत्थगा । 43 Jain Educa For Personal & Private Use Only A l ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy