________________
पउरभत्तपाणे बहुदासीदासगोमहिसगवेलप्पभुए पडिपुनजंतकोसकोडागाराउहघरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं । उद्धियकंटयं अप्पडिकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्वियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगयदुब्भिक्खदोसमारिभयविष्पमुकं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रजं पसासेमाणे विहरइ । तस्स णं सेयोरण्णो धारिणीनामं देवी होत्या, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुदरंगा ससिसोमागारकंतपियदंसणा सुरूवा करयलपरिमियपसत्यतिवलिबलियमज्झा कुंडलुल्लिहिय[वीण गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमवयणा सिंगारागारचारुवेसा संगयगयहसियभणियचिद्रियविलासललियसलावनिउणजुत्तोवयारकुसला सुंदरथणजघणवयणकरचरणणयणलायण्णविलासकलिया सेएण रण्णा सद्धिं अणुरत्ता अविरत्ता इट्टे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सए कामभोगे | पञ्चणुभवमाणा विहरइ' एष राजदेवीवर्णकः, अस्य व्याख्या-'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी | वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतो मन्दरो मेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः-प्रधानो महाहिमवन्तमहामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशे प्रमूतोऽत्यन्तविशुद्धराजकुलवंशप्रमूतः, तथा 'निरन्तरं रायलक्खणविराइयंगमंगे' इति निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यमूचकैलक्षणविराजितानि अङ्गमङ्गानि अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताङ्गमङ्गः, तथा बहुभिर्जनैः बहुमानेन–अन्तरङ्गपीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-'सव्वगुणस| मिद्धे' सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो,गुणवत्सुप्रायः सर्वेषामपि बहुमानसम्भवात् , तथा 'खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इति इयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रमूतोऽपि न हीन
Jain Education
a
l
For Personal & Private Use Only
| Prinelibrary.org