SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः | पर्षत्पति गमः ॥४४॥ नमंसति २ एवं वदासी-तुभ णं भंते ! सवं जाणह सव्वं पासह (सब्वओ जाणह सब्वा पामह) सवं कालं जाणह सर्व कालं पासह सवे भावे जाणह सवे भावे पासह जाणंति णं देवाणुप्पिया मम पुविं वा पच्छावा ममेयरूवं दिवं देविड़ेि दिवं देवजुइं दिवं देवाणुभागं लद्धं पत्तं अभिसमण्णागयंति, तं इच्छामि णं देवाणुपियाणं भनिव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिवं देविडिं दिव्वं देवजइंदिवं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए (सू० २२) तए णं समणे भगवं महावीरे मूरियाभेणं देवणं एवं बुत्ते समाणे सूरियाभस्स देवस्स एयमटुं णो आढाति णो परियाणति तुसिणीए मंचिद्वति । तए णं से सूरियाभे देवे समणं भगवं महावीरं दोषि एवं वयासी-तुब्भेणं भंते ! सवं जाणह जाव उवदसित्तए तिकट्ठ समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति २ त्ता उत्तरपुरच्छिमं दिसीभागं अतिक्कमति २ ता वेउब्वियसमुग्घाएणं समोहणति २ ता संखिजाई जोयणाई दंडं निस्सरति २ ता अहाबायरे० २ अहासुहुमे०२ दोच्चंपि विउब्वियसमुग्धाएणं जाव बहुसमरमणिजं भूमिभागं विउब्वति, से जहानामए आलिंगपुक्खरे इ वा जाव मणीणं फासो, तस्म णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झंदसभागे पिच्छाघरमंडवं विउच्चति, अणेगखंभसयसनिविटुं वण्णतो बहसमरमणिजभमिभागं विउवह उल्लोयं अक्खाडगं च मणिपेढियं च विउवति, तीसे णं मणि आराधकादिप्रश्नाः | मू० २१ नाट्यविधि प्रश्नः मू०२२ नाट्यदर्श मू० २३ ॥४४॥ Jain Education For Personal & Private Use Only Lainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy