________________
Jain Education
सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत् - 'पोराणमेयमित्यादि प्राग्वत्, 'नच्चासन्ने' इत्यादि, नात्यासन्नः - ॐ नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्त्तमान इति गम्यम् 'नाइदूरे ' इति नं- नैवातिदूर:- अतिविप्रकृष्टोऽनौचित्यपरिहारात् नातिदूरे वा 'सुस्मृसमाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना ' पंजलिउडे' इति प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलिः - हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्तान्तस्य परनिपातः पर्युपास्ते सेवते ।
तणं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (सू०२०) तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिर धम्मं सच्चा निसम्म हट्ठतुट्ठ जाव हयहियए उट्ठाए उट्ठेति उट्ठित्ता समणं भगवं महावीरं वंदइ णमंसइ वंदित्ता नर्मसित्ता एवं वयासी - अहन्नं भंते! सूरिया देवे किं भवसिद्धिए अभवसिद्धते ? सम्मद्दिट्ठी मिच्छदिट्ठी ? परित्तसंसारिते अनंतसंसारिए? सुलभ बोहिए दुलभवोहिए ? आराहते विराहते ? चरिमे अचरिमे ? सरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वदासी-सूरियाभा ! तुमं णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे ( सू० २१ ) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्ठ चित्तमाणंदिए परमसोमणस्से समणं भगवं महावीरं वंदति
?,
For Personal & Private Use Only
jalnelibrary.org