SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीराजश्री मलयगिरीया दृतिः ॥ ८५ ॥ Jain Education Inter 泰安 态费》(以 त्रिसोपानवर्णको यानविमानवत् वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य ' बहुसमरमणिज्जे भूमिभागे ' इत्यादिना भूमिभागवर्णनकं यानविमानवकवत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥ ( सूत्र ३४ ) C तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेंगे पासाथवडेंसए पग्णते से णं पासायवसिते पंच जोयणसयाई उई उच्चत्तेणं अड्डाइज्जाई जोषणसयाई विक्खंभेणं अच्भुग्यमूसिय वण्णतो भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियां, अट्ठट्ठमंगलगा झथा छत्ताइच्छत्ता, से णं मूलपासायवडेंसगे अण्णेहिं चउहि पासायवडेंस एहिं तयडुचत्तप्पमाणमेते हि सवतो समंता संपरिखित्ता, ते णं पासायवडेंसगा अडाइज्जाई जोयणसयाई उर्दू उच्चत्तेणं पणवीसं जोयणसयं विक्वं भेणं जाव वण्णओ, ते णं पासायवडिंसया अण्णेहिं चउहिं पासा यव डिसएहिं तवद्धुचत्तमाणमेतेहि सहओ समंता संपरिखित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उड्डुं उच्चतेणं बाहिं जोयणाई अजोयणं च विक्खंभेणं अन्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सीहासणं सपरिवारं भाणियां, अट्टमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अेहि चउहिं पासायवडेंस एहिं तदडुच्चत्तपमाणमेतेहिं सबतो समंता संपरिखित्ता, ते णं पासायवडेंसगा बावट्ठ जोयणाई अजोयणं च उड़ उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ For Personal & Private Use Only ***46) * 6904 पासादावर्त सकवर्णनम् सू० ३५ ।। ८५ ।। ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy