________________
श्रीराजप्रश्नी मलयागरीया वृत्तिः
॥ ११२॥
पूर्वतोरणेनानुप्रविशति,अनुप्रविश्य च इस्ता पादौ प्रक्षालयति प्रक्षाल्य नन्दापुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहित: सूर्याभस्य सर्वा यावद् दुन्दुभिनिर्धोपनादितरवेण सूर्याभविमाने मध्यमध्येन समागच्छन् यत्र सुधर्मा सभा सत्रागत्य तां पूर्वद्वारेण ससामा प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निपीदति ॥ (मू०४४)॥
1 निकादितएणं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसा
समोपदेशनं हस्सीओचउसुभद्दासणसाहस्सीसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स पुरथिमिल्लेणं चत्ता
सू०४५ रिअग्गमहिसीओ चउसु भद्दासणेसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ट देवसाहस्सीओ अट्ठसुभदासणसाहस्सीसुनिसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरियाएपरिसाए बारस देवसाहस्सीतो बारससुभद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पञ्चत्थिमेणं सत्तअणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति, तए णे तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओसोलसहिं भद्दासणसाहस्सीह णिसीयंति,तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सन्नडबडवम्मियकवया उप्पीलियसरासणपट्टिया पिणडगेविजा बहआवि. ॥११२॥
Jain Education in
For Personal & Private Use Only
ainelibrary.org