________________
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
VI
चित्रस्य धर्ममाप्ति मू०५४
॥१२०॥
तए णं सा महतिमहालयामहचपरिसा केसिस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसीस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म हट्ट जावहियए उढाए उट्टेइ २त्ता केसि कुमारसमणं तिकखुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइरत्ता एवं वयासी-सद्दहामिणं भंते ! निग्गथं पावयणं पत्तियामि णं भंते! निगंथं पावयणं रोएमिणं भंते ! निगंथं पावयणं अभुट्टेमि णं भंते !निगथं पावयणं एवमेयं निग्गथं पावयणं तहमेयं भंते!० अवितहमेयं भंते!०,असंदिडमेयं सच्चेणं एस अढे जण्णं तुम्भे वदहत्तिकद्दु वदइ नमसइरत्ता एवं वयासी-जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इन्भाइन्भपुत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं एवं धणं धनं बलं वाहणं कोसं कोडागारं पुरं अंतेउरं चिचा विउलंधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज्जं विच्छडइत्ता विगोवइत्ता दाणंदाइयाणं परिभाइत्ता मुंडे भवित्ता आगाराओ अणगारियं पश्यंति,णो खलु अहंतासंचाएमि चिच्चा हिरणं तं चेव जाव पवइत्तए, अहण्णं देवाणुप्पियाणं अंतिए पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जित्तए,अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि,तए णं से चित्ते सारही केसी कुमारसमणस्स अंतिए पंचाणुवतियं जाव गिहिधम्म उवसंपज्जित्ताणं विहरति, तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ २त्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए
॥१२०॥
Jain Education in
For Personal & Private Use Only
Twiainelibrary.org