________________
श्रीराजपनी मलयागरीया वृत्तिः
पुस्तक रत्न
| वाचन
॥१०॥
जिनप्रतिमा
| पूजादि
०४४
खंभपंती तेणेव उवागच्छह २त्ता लोमहत्थं परामुसइ २ त्ता थंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम० जहा चेव पञ्चस्थिमिल्लस्स दारस्स जाव धूवं दलयइ २ त्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २त्ता लोमहत्थगं परामुसति दारचेडीओ तं चेव सर्व जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ २त्ता दारचेडीओ य तं चेव सवं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेव उवागच्छह २त्ता लोमहत्थगं परामुसइ २त्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहस्थएणं पमज्जइ २त्ता दिवाए दगधाराए.सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं आसत्तोसत्तजाव धूव दलेइरत्ता जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पचत्थिमिल्ले दारे उत्तरिल्ले दारे तं चेव जं चेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवा- . गच्छइ २ ता थूभं च मणिपेढियं च० दिवाए दगधाराए अब्भु० सरसेण गोसीस चच्चए दलेइ २ पुप्फारु०आसत्तो० जावधूवं दलेइ,जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेवपच्चथिमिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिणपडिमा तंचेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरत्थिमिल्ला जिणपडिमा तेणेव उवागच्छइ २ तं चेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिणपडिमा तं
Jain Education
For Personal & Private Use Only
A
sanelibrary.org