SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ नयरीए बहवे उग्गा भोगा' इत्याद्योपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते ॥ णं काले णं णं समए णं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभांस सिंहासांसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्ताहं अणियाहिवईहिं सोलसहिं आयरकुखदेवसाहसीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुईंगपडुप्पवादियरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबुद्दीव दीवं विउलेणं ओहिणा आभोएमाणे २ पासति । ‘ते णं काले ण'मित्यादि, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं यस्मिन्काले भगवान् वर्द्धमानस्वामी साक्षाद्विहरति तास्मन्काले 'ते णं समए णं'ति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्यव्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधर्म्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा | सुधर्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चउहिं सामाणियसाहस्सीहिं' इति समाधुने तिविभ - वादौ भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपतिसूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृपितृगुरू|पाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः तेषां सहस्राणि सामा Jain Education nal For Personal & Private Use Only ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy