________________
नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं ' सेयावरकणगधूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्पति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया-श्वेतानि, श्वेतत्वमेवोपमया द्रढयति
संखतलविमलनिम्मलदधियणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत् शङतलं-शङ्कस्योपरितनो भागो यश्च निमलो दधिधनः-घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा ' तिलगरयणद्धचंदचित्ता इति तिलकरत्नानि-पुण्डविशेषास्तैरर्द्धचन्द्रश्च चित्राणि नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कचित् 'सन्तलविमलनिम्मलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलङ्कृतानि नानामणिदामालङ्कृतानि अन्तवहिश्च श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि तवणिजवालुयापत्थडा ' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तटः-प्रस्तरो येषु तानि तथा 'सुहफासा' इति सुखः-सुखहेतुः स्पों येषु तानि सुखस्पर्शानि सश्रीकरूपाणि पासादीयानीत्यादि प्राग्वत् ।
तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पन्नत्ताओ, ते णं चंदणकलसा वरकमलपइदाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सवरयणामया अच्छाजाव पडिरूवा महया २ इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणं दाराणं उभओ पासे दुहओ णिसीहिराए सोलस २ णागदतपरिवाडीओ पन्नत्ताओ, ते णं णागदंता
Jain Education in
For Personal & Private Use Only
helbrary.org