________________
उवनिमंतिहिति । तए णं दृढपइण्णे दारए तोह विउलेहिं अनभोएहिं जाय सयणभोगेहिं णो सन्जिहिति णो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति, से जहा णामए पउमुप्पलेति वा पउमेइ वा जाव सयसहस्सपतेति वा पंके जाते जले संवुड़े णोवलिप्पइ पंकरएणं नोवलिप्पड़ जलरएणं, एवामेव दढपइण्णेवि दारए कामेहिं जाते भोगेहिं संवहिए णोवलिप्पिहिति० मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति केवलं मुंडे भवित्ता अगाराओ अणगारियं पदहस्सति, से णं अणगारे भविस्सइ ईरि. यासमिए जाव सुहुयहुयासणो इव तेयसा जलंते। तस्स णं भगवतो अणुत्तरेणं णाणं एवं दसणेणं चरित्तेणं आलएणं विहारेणं अजवेणं मद्दवेणं लाघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सबसंजमतवसुचरियफलणिवाणमग्गेण अप्पाणं भावेमाणस्स अणते अणुत्तरे कसिणे पडिपु. पणे णिरावरणे णिवाघाए केवलवरनाणदंसणे समुपन्जिहिति । तए णं से भगवं अरहा जिणे के. वली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणहिति तं०-आगति गति ठिति चवणं उववायं तकं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्भ रहोकम्मं अरहा अरहस्सभागीतं तं मणवयकायजोगे वहमाणाणं सवलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तए णं दृढपइन्ने केवली एयारवेणं विहारेणं विहरमाणे बहूई वासाइं केवलि
Jain Education intematon
For Personal & Private Use Only
www.jainelibrary.org