SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः मृ०३ ॥८॥ निष्कइन्टच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिविनिताकरणजालानि, अत एव सोद्योतानि-बहिव्यवस्थि- अशोकवृक्षतवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'णमिति प्राग्वत् , अशोकवर- वर्णनं पादपस्योपरि बहवः कृष्णचामरध्वजाः, चामरााण च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदण्डा' इति वज्रो वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वनदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत् , तस्स णमिति | प्राग्वत् , अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकमसिद्धादेकसङ्ख्याकादतिशायीनि छत्राणि उपर्यधोभागेन द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वयः 'पडागाइपडागा' इति पताकाभ्यो लोकमसिद्धाभ्योऽतिशा-IN यिन्यः पताकाः पताकातिपताकाः बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाःउत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाः सुभगहस्तका सौगन्धिकहस्तकाः पुण्डरीकहस्तका महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पद्म-सूर्यविकाशि पङ्कजं मुकुदं-कैरवं 0 नलिनम्-इंपद्रक्तं पद्म सुभगं पद्मविशेषः सौगन्धिक-कल्हारं पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः-सर्वात्मना रत्नमयाः 'अच्छा सहा' Jain Education a l For Personal & Private Use Only PA ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy