SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी- सना ॥११॥ उद्धृतशत्रु, एतदेव विशेषणव्येन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोष- श्वेतराजामारि, तथा भयेन स्वदेशोत्येन परचक्रकृतेन वा विषमुक्तं, अत एव क्षेम-निरुपद्रवं शिव-शान्तं सुभिक्ष शोभना-शुभा भिक्षा दर्शनिनादिपर्युपादीनानाथादीनां च यत्र तत् सुभिक्षं, तथा प्रशान्तानि डिम्बानि-विघ्ना डमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्पशान्तडिम्बडमरं। देवीवर्णकं-'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अहीनानि-अन्यूनानि स्वरूपतः प्रति सू०४ . पूर्णानि लक्षणतः पश्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपश्चेन्द्रियशरीरा, तथा लक्षणानि स्वस्तिकचक्रा दीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणोपपेता, उप अप इत इतिशब्दत्रयस्थाने | 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मान-जलद्रोण| प्रमाणता, कथमिति चेत् , उच्यते, जलस्यातिभृते कुण्डे पुरुषे स्त्रियां वा निवेशितायां यजलं निस्सरति तद्यदि द्रोणप्रमाणं भवति तदा पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, सा चैव-तुलायामारोपितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति| तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाणं स्वाअन्लेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि-13 जन्मदोषरहितानि सर्वाणि अङ्गानि-शिरप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूण्णसुजातसबोङ्गन्सुन्दराङ्गी, तथा शशिवत्सोमाकारम्-अरौद्राकारं कान्तं-कमनीयं प्रियं-द्रष्टणामानन्दोत्पादकं दर्शनं-रूपं यस्याः सा शशिसोमाकारकान्तप्रियदर्शना, अत एव सुरूपा, तथा करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको चलित्रयोपेतो रेखात्रयोपेतो बलिको बलवान् मध्यो- ॥११॥ मध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकबलिकमध्या, तथा कुण्डलाभ्यां उल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृग dain Education For Personal & Private Use Only I/SNI www.ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy