________________
जाव पडिरूवाओ, तासु णं पुप्फचंगेरीआसु जाव लोमहत्थचंगेरीसु दो दो पुप्फपडगाइं जाव लोमहत्थपडलगाइं सवरयणामयाइं अच्छाई जाव पडिरूवाइ। तेसिणं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसिणं सीहासणाणं वन्नओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता, तेणं छत्ता वेरुलियविमलदंडा जंबूणयकन्निया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सबोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा। तेसिणं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिरयणखचियचित्तदण्डाओ) णाणामणिकणगरयणविमलमहरिहतवणिज्जुजलविचित्तदंडाओ वल्लियाओ संखंककुंददगरयअमयमहियेफणपुंजसन्निगासातो सुहुमरययदीहवालातो सवरयणामयाओ अच्छाओ जाव पडिरूवाओ। तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयगस० तगरस० एलास० हरियालस० हिंगुलयस० मणोसिलास० अंजण सबरयणामया अच्छा जाव पडिरूवा ॥ सू० २८॥
'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैपेधिकी तस्यां षोडश षोडश जाल. कटकाः प्रज्ञप्ताः, जालकटको-जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः, ते च जालकटकाः 'सबरयणामया अच्छा सहा जाव पडिरूवा' इति प्राग्वत् । 'तेसिण मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां षोडश घण्टापरिपाट्यः प्रज्ञप्ताः, तासां
dain Education Internal
For Personal & Private Use Only
www.jainelibrary.org