________________
आघवित्तए वा पष्णवितए वा तया अहाणुपुबीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवन्नागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई २ नगराई तेणेव उवागच्छन्ति २त्ता वयरविकणयं करेति २त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हंति २त्ता अटुतलमूसियवर्डसगे कारावति व्हाया कयबलिकम्मा उप्पि पासायवरगया फुडमाणेहिं मुइंगमत्थएहिं बत्तीसइयह एहिं नाहएहिं वरतरुणीसंपउत्तेहिं उयणचिज्जमाणा उवलालिज्जमाणा इढे सद्दफरिस जाव विहरति । तए णं से पुरिसे अयभारेण जे.व सए नगरे तेणेव उवागच्छइ अयभारेणं गहाय अयविधिणणं करेति २त्ता तसि अप्पमोल्लंसि निहियंसि झीणपरिवए ते पुरिसे जप्पिं पासायवरगए जाव विहरमाणे पासति २त्ता एवं वयासी-अहो णं अहं अधन्नो अपुन्नो अकयस्थो अकयल वरुणो हिरिसिरिवजिए हीणपुण्णचाउदसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुणतओ तो णं अहंपि एवं चेव उप्पि पासायवरगए जाव विहरंतो, से तेणटेणं पएसी एवं वुच्चइ-मा णं तुमं पएसी पच्छाणुताबिए भविजासि, जहा व से पुरिसे अयभारिए ११॥ (सू०७५) ।। एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं वयासी-णो खलु भंते! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारिए, तं इच्छामिणं देवाणुप्पियाणं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, अहासुहं देवाणुप्पिया! मा
For Personal & Private Use Only
Janelibrary.org