________________
श्रीराजपना मलयगिरी
* अयोनातं
सू. ७५
या वृत्तिः
॥१४१॥
गरं पासंति, अएणं सहतो समंता आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुडं गाढं अवगाढं पासंति २त्ता हतु जावहियया अन्नमन्नं सदावेंति २ ता एवं वयासी-एस णं देवाणुप्पिया! अयभंडे इहे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारए बंधित्तएत्तिकटु अन्नमन्नस्स एयम पडिसुणेतिरता अयभारं बंधति २ अहाणुपुछीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सहावेत्ता एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुं अए लम्भति, तं सेयं खलु देवाणुप्पिया! अयभारए छडेता तउयभारए बंधिएक्तिकट्ट अन्नमन्नस्स अंतिए एयमढे पडिसुणति २॥ अयभार छउँति २त्ता तज्यभारं बंधति, तत्थ णं एगे पुारसे णो संचाएइ अयभारं छड्केत्तए तउयभार बंधित्तए, तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! तज्यभंडे जाव सुबहु अए लम्भति, तं छड्डेहि णं देवाणुप्पिया! अयभारगं, तउय भारगं बंधाहि, तए णं से पुरिसे एवं वदासी-दृराहडे मे देवाणुप्पिया ! अए चिराहडे मे देवाणुप्पिया! अए अइगाढबंधणबद्ध मे देवाणुप्पिया! अए असिलिटबंधणबद्धे देवाणुप्पिया! अए धणियबंधणबद्धे देवाणुप्पिया! अए,णो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए । तए णं ते पुरिसा तं पुरिसं जाहे जो संचायंति बहहिं आघवणाहि य पन्नवणाहि य
-
Y
१४१॥
-
Jain Education Inte
l
For Personal & Private Use Only
Ajainelibrary.org