________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
हामूर्याभवि
मानवर्णनं
॥ ५९॥
वडिंसगा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाइं जोयणसयसहस्साई वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पन्नने, अद्धत्तेरस जोयणसयसहस्साइं आयामविकखंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, सेणं एगेणं पागारेणं सवओ समंता संपरिखित्ते, से णं पागारे तिन्नि जोयणसयाई उई उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विकखंभेणं उप्पिं पणवीसं जोयणाइं विकखंभेणं मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, सेणं पागारे णाणा माण] विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा-किण्हेहिं नीलहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहि, ते णं कविसीसगा एग जोयणं आयामेणं अद्धजोयणं विखंभेणं देसूणं जोयणं उई उच्चत्तेणं सबमणि (रयणा)मया अच्छा जाव पडिरूवा, सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाई उई उच्चत्तेणं अडाइजाई जोयणसयाई विक्रखंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा ईहामियउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभृग्गयवरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समा
॥ ५९।
dain Education
For Personal & Private Use Only
Lainelibrary.org