SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ इयसठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्थलक्षणसंवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्भच्छिकडक्खचिदिएणं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेजमाणिओ (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का(विव उज्जोवेमाणाओ) विज्जुघणमिरियसूरदिपंततेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पामा० दरसि० (पडि• अभि०) चिटुंति ( सूत्रम् २७) .. तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपोधिकभिावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नैपेवियां, नैपेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत् -“नषेधिकी निषीदनस्थान"मिति, प्रत्येकं षोडश २[ कलश ] परिपाट्यः प्रज्ञप्ताः, ते च चन्दनकलशा · वरकमलपइटाणा । इति वरं-प्रधानं यत्कमलं तत् प्रतिष्ठानम्-आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरामाः ' आविद्धकण्ठेगुणा । इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठेकालवत् सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सवरयणामया अच्छा सहा लण्हा' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमानाः-महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ।। Jain Education N a For Personal & Private Use Only Mainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy