________________
तमालिङ्गवादकानां १६ अष्टशतं कुस्तुम्बाना कुस्तुम्बः-चौवनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां १७ अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मईलानां, मईल:-उभयतः समः, अष्टशतं मर्दलवादकाना| १९ अष्टशतं विपश्चीना, विपश्ची-त्रितन्त्री वीणा, अष्टशतं विपश्चीवादकानां २०, अष्टशतं वल्लकीनां, वल्लकी-सामान्यतो वीणा, अष्टशतं वल्लकीवादकानां २१ अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां २२ अष्टशतं षड्भ्रामरीणामष्टशतं षड्भ्रामरीवादकानां २३ अष्टशतं परिवादिनीनां परिवादिनी-सप्ततन्त्री वीणा अष्टशतं परिवादिनीवादकानां २४ अष्टशतं ववीसानामष्टशतं ववीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां २६ अष्टशतं नन्दिघोषाणामष्टशतं नन्दीघोषवादकानां २७ अष्टशतं महतीनां, महती-शततन्त्रिका वीणा अष्टशतं महतीवादकानां २८ अष्टशतं कच्छभीनामष्टशतं कच्छभीवादकानां २९ अष्टशतं चित्रवीणानां अष्टशतं चित्रवीणावादकानां ३० अष्टशतमामोदानामष्टशतं आमोदवादकानां ३१ | अष्टशतं झञ्झानामष्टशतं झञ्झावादकानां ३२ अष्टशतं नकुलानां अष्टशतं नकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां |३४ अष्टशतं तुम्बवीणानां तुम्बयुक्ता वीणा या तुम्बवीणा अद्यकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां ३५ अष्टशतं मुकुन्दानां, | मुकुन्दो-मुरुजवाद्यविशेषो योऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ अष्टशतं हुडुकानामष्टशतं हुडुक्कावादकानां हुडुक्का
प्रतीता ३७, अष्टशतं चिवि विचि] कीनामष्टशतं चिवि विचि] कीवादकानां ३८, अष्टशतं करटीनामष्टशतं करटीवादकानां, करटी प्रतीता |३९ अष्टशतं डिण्डिमानामष्टशतं डिण्डिमवादकानां,प्रथमप्रस्तावनास्तवकः पणवविशेषः डिण्डिमः ४०, अष्टशतं किणितानामष्टशतं किणितवादकानां ४१ अष्टशतं कडवानामष्टशतं कडवावादकानां, कडवा-करटिका ४२, अष्टशतं दर्दरकाणामष्टशतं दर्दवादकानां, दर्दरकः
dain Education !
For Personal & Private Use Only
mmjainelibrary.org