________________
पन्नवरवेदि
श्रीराजमश्नी मलयगिरी या वृत्तिः
काव.
णा पझुंझमाणा ओरालेणं मणुन्नेणं मणहरेण कण्णमणणिव्वुइकरेणं सद्देणं ते पदेसे सबतो समंता आपूरेमाणा सिरीए उबसोमेमाणा चिट्ठति, तीसे पउमवरवेइयाए तत्थर देसे तहिं२ हयसंघाडा नरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा उसमसंघाडा सबरयणामया अच्छा जाव पडिरूवा, एवं पंतीमोवि वीहीओवि मिहुणाई, तोसे णं पउमवरवेइयाए तत्थर देसे तहिं बहुयाओ पउमलयाओ णागलयाओ असोगलयाओ चंपगलयाओ वणलयाओ वासंतियलयाओ अइमुत्तगलयाओ कुंदलयाओ सामलयाओ निच्चं कुसुमियाओ निच्च मउलियाओ निचं लवइयाओ निच्च थवइयाओ णिचं गुलइयाओ निच्चं गोच्छियाओ णिच्चं जमलियाओ निच्च जुयलियाओ निचं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवडंसगधरीओ निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुयलियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ सत्वरयणामईओ अच्छा जाव पडिरूवाओ' इति, अस्य व्याख्या-'सा' एवंस्वरूपा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका तत्र२ प्रदेशे एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन-गवाक्षाकृतिरत्नविशेषदामसमृहेन एकैकेन किङ्किणीजालेन, किङ्किण्या-क्षुद्रघण्टिकाः, एकैकेन घण्टाजालेन-किङ्किण्यपेक्षया किंचिन्मइत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेन-मुक्ताफलमयेन दामसमूहेन एकैकन मणिजालेन-मणिमयेन दामसमूहेन एकैकेन कनकजालेन-कनक:-पीतरूपः सुवर्णविशेषः तन्मयेन दामसमूहेन एवमेकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु परिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि 13 हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि, तथा चाह- ते णं जाला' इत्यादि, तानि सूत्रे पुंस्त्वनिर्देशः प्राकृत
॥८३॥
Meda
Jain Education inte
For Personal & Private Use Only
adjainelibrary.org