________________
तच्च एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन सम्यग् परिक्षिप्तं 'साणं पउमवरवेइया' इत्यादि, सा पद्मवरवेदिका अर्द्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना' उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसे ण, मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्रूपो | 'वर्णावासो' वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णकनिवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकरैश्च, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुल: पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदर्यते-' वयरामया णिम्मा रिहामया पइट्ठाणा वेरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा णाणामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूबसंघाडा अंकामया पक्खा अंकामया पक्खबाहाओ जोईरसामया वसा वैसकवेल्लुया रईयामइओ पट्टियाओ जायरूपमई ओहाडणी वयरामइ उवरिपुंटणी सहरयणामए अच्छायणे' एतत् सर्वं द्वारवत् भावनीयं, नवरं कलेवराणिमनुष्यशरीरागि कलेवरसंघाटा-मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'सा णं परमवरवेइया | तत्यरदेसे एगमेगेगं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं खिखिणीजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं कणगजालेणं एगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सबरयणजालेणं एगमेगेणं पउमजालेणं सहतो समंता संपरिखिचा, ते णं जाला तवणिजलंबूसमा सुवन्नपयरमंडिया नानामणिरयणविविहहारद्धहारउपसोभियसमुद्धयरूवा इसिमन्नमन्नमसंपत्ता पुवावरदाहिणुत्तरागरहिं वाएहिं मंदाय मंदायमेइज्जमाणा एइज्जमाणा पलंबमाणा२ पझुंझमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org