________________
सूर्याभविः
मानवर्णन
श्रीराजप्रश्ना
पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियमुविभत्तपडिपंजरिवडंसयधरासु- मलयगिरी
यवरहिणमयणसलागाकोइलकोरकभिंगारककोंडलजोवंजीवकनंदीमुखकविंजलपिंगलक्खगकारंडचक्वागकलहंससारसअणेगसया वृत्तिः
उगमिहुणवियरियसहइयमहरसरनाइयसंपिडियदरियभमरमहयरिफहकरपरिलेंत छप्पयकुसुमासबलोलमहुरगुमगुमंतगुंजतदेसभा॥७३॥ * गा अम्भितरपुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य दुप्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मउफासा अकंटगा गाणा
विहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहके उभ्या वाविपुक्खरणिदीहियास य सुनियेसियरम्मजालघरगा पिडिमनीहारिमसुगंधिमुसुरभिमणहरं च गंधद्धणि मुयंता मुहकेऊ देउवहला अणेगसगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणीपडिमोयणा सुरम्मा इति' अस्य व्याख्या-इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् बनखण्डा अपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति ध्यपदिश्यन्ते किन्तु तथा प्रतिभासनात , तथा चाह-'कृष्णावभासा'यावति भागे कृष्णावभासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगादनखण्डा अपि नीला, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात् , तथा चाह नीलावभासाः, समासः प्राग्वत, यौवने तान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि पित हरितालाभानि पाण्डुनि सन्ति हरितानीति व्यपदिश्यन्ते. ततस्तद्योगात वनखण्डा अपि हरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात् , तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्टा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव, तथा चाह-शीतावभासाः, अधोभागवर्तिनां वैमानिक
A
॥
३॥
Jain Education in
For Personal & Private Use Only
anelibrary.org