________________
'अबाहाए' इति बाधनं बाधा आक्रमणमित्यर्थः न बाधा अबाधा-अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तराल मुक्तवेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तश्च जीवाभिगमचूणौं-'अणेगजाईहिं उत्तमेहिं स्क्वेहि वणसंडे' इति, 'तद्यथेत्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधान वनमशोकवनमेवं सप्तपर्णवन चम्पकवनं चूतवनमपि भावनीयं, 'पुरच्छिमेण 'मित्यादि पाठसिद्धं, अत्र संग्रहणिगाथा-'पुत्वेण असोगवणं दाहिणतो होइ सत्तिवणवणं । अवरेणं चंपकवणं चूयवणं उत्तरे पासे ॥१॥''तेण'मित्यादि, ते च वनखण्डाः सातिरेकानि अर्द्धत्रयोदशानि-सा नि द्वादश योजनशतसहस्राणि (आयामतः) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं २ माकारपरिक्षिताः, पुनः कथंभूतास्ते वनखण्डा ? इत्याह-'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितो-नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धोभासा तिचा तिबोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकाडगच्छाया रम्मा महामेहनिकुरुबभूया, ते ण पायवा मूलमंतो कंदमंतो खंघमंतो तयमंतो पवालमंतो पत्तमंतो पुप्फर्मतो बीपमंतो फलमको अणुधुवसुजायरुइलबट्टपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवामप्पसारियअगेज्झघणविपुलबट्टखंधो अच्छिद्दपत्ता अविरलपत्ता अवाइणपत्ता अणीइयपत्ता निद्धयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवणिग्गयवरतरुणपत्तपल्लवकोमल उज्जलचलंत किसलयकुसुमपवालपल्लवंकुरग्गसिहरा निचं कुसुमिया निच्चं मउलिया निचं लव इया निचं थवइया निच्च गुलइया निच्चं गोच्छिया निचं जमलिया निच्चं जुयलिया निच्च विणमिया निच्चं
dain Education in
For Personal & Private Use Only
I
A
jainelibrary.org