________________
याए घट्टियोए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया?, णो इणढे समझे, से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाणं वा नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगुहासमन्नागयाण वा एगओ सनिहियाण समागयाणं सन्निसन्नाणं समुवविद्वाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाण गज्ज पज्जं कत्थं गेयं पयबई पायबई उक्खित्तायपयत्ताय मंदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुक्कं एक्कारसालंकार अदृगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिहाणकरणसुद्धं संकुहरगुंजतवंसतंतीतलताल लयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मउयरिभियपयसंचारं सुणति वरचारुरूवं दिव्वं जद सज गेयं पगीयाणं, भवेयारवे सिया?, हंता सिया ॥ (सू० ३१)
तेसि णं वणसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओ खुड्डाखुडियातो वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतिआओ बिलतियाओ अच्छाओ सहाओ रययामयकूलाओ समतीरातो रयरामयपासाणातो तवणिज्जतलाओ सुवष्णमुम्भरययवालुयाओ वेरुलियमणिफा-. लियपडलपच्चोयडाओ सुओयारसुउत्ताराओ णाणामणिसुबडाओ चउक्कोणाओ अणुपुरसुजातंगभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहउप्पलकुमुयनलिणसुभगसोगंधियपोंडरीयसय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org