________________
तहिं २ घरएसु बहुई हंसासण जाव दिसासोवत्थिआसणाई सहरयणामयाई जाव पडिरुवाई। तेसु णं वणसंडेसु तत्थ तत्थ देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा णवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सहरयणामया जाव पडिरूवाओ, तेसु णं जालिमंडवएसु जाव मालूयामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अण्णे य बहवे मंसलघुट्टविसिटसंठाणसंठिया पुढविसिलापदृगा पण्णत्ता समणाउओ!, आईणगरुयबूरणवणीयतूलफासा सदरयणामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयति हसंति रमंति ललति कीलंति किति मोहेंति पुरा पोराणाणं सुचिण्णाण सुपडिकंताण सुभाण कडाण कम्माण कल्ल.णाण कल्लाणं फलविवायगं पच्चणुब्भवमाणा विहरति (सू० ३२)
'तेसि णं वणसंडाण' मित्यादि, तेषां वनखण्डानामन्त:-मध्ये बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च भूमिभागानां 'से जहा नामए 'आलिंगपुवखरे इ वा' इत्यादि वर्णनं मागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो, नवरमत्र तृणा
न्यपि वक्तव्यानि, तानि चैवं-'नाणाविहपंचवप्पाहि मणीहि य तणेहि य उवसोभिया, तंजहा-किण्हेहि य नीलेहि य जाव सु७ किले, तत्थ णं जे ते कण्हा तणा य मणी य तैसि णं अयमेयास्वे वन्नावासे पन्नत्ते, से जहानामए जीमूतेइ वा' इत्यादि । सम्पति |
Jan Eduen
!
For Personal & Private Use Only
Iw.jainelibrary.org