________________
जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता तां. ततीये दिवसे चन्द्रसूर्यदर्शनोत्सवं, षष्ठे दिवसे जागरिकां-रात्रिजागरणरूपां 'निधत्ते असुइजम्मकम्मकरणे' इति निर्वृते-अतिक्रान्ते अशुचीनां-जातिकर्भ गां करणे आसाएमाणा' इात परिभोजयति आस्वादयंती 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्तौ-अन्योsन्यमपि यच्छन्तौ मातापितराविति प्रक्रमः, 'जिमिती' भुक्तवन्तौ ‘भुत्तुत्तरे ति भुक्तोत्तरकालं 'आगत' ति आगतौ उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षौ लेपसियाद्यानयनेन स एव परमशुचि भूतौ । 'तए णं तस्स ढपइण्णस्स अम्मापियरो आणुपुवेणं ठिइपडिय मित्यायुक्तमनुक्तं च संक्षेपत उपदर्शयति, सुगम चैतत् , नवरं प्रजेमनं-भक्तग्रहणं प्रचक्रमण-पदाभ्यां गमन 'पजपणग'मिति जल्लनं 'कग्णवेहणगं' कर्णवेधनं 'वच्छरपडिलेहणगं' संवत्सरप्रतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्व महोत्सवकरणं 'चूलोवणयण' चूडोपनयनं मुण्डने अन्नाणि य बहूणि' इत्यादि, अन्यानि च बहूनि गर्भाधानजन्मादोनि 'कौतुकानि' उत्सव विशेषरूपाणि 'महया इडीसकारसमुदएणं' ति महत्या ऋया महता सत्कारेण-पूजया महता समुदयेन जनानामिति ।। (मू०८१-८२)॥
तए णं ढपतिपणे दारए पंचधाईपरिक्खत्ते खीरधाईए मज्जणधाईए मंडणघाईए अंकधाईए किलावणधाईए, अन्नाहि य बहुहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बराहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पालदीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसोहिं णाणादेसीविदेस
For Personal & Private Use Only
vnww.jainelibrary.org