________________
सूरियाभे णं विमाणे एगमेगे दारे असयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीहझयाणं उसभन्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुत्वावरेणं सुरियाभे विमाणे एगमेगे दारे असीयं के उसहस्सं भवतीति मक्खायं, सूरियाभे विमाणे पण्णादि पण्णादि भोमा पन्नत्ता, तसि णं भोमाणं भूमिभागा उल्लोया य भाणियवा, तेसि णं भोमाणं च बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे, सीहासणवन्नतो सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता । तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोभिया, तंजहा-रयणेहिं जाव रिटेहिं, तेसि णं दाराणं उप्पिं अट्ठट्ठमंगलगा सझया जाव छत्तातिछत्ता, एवमेव सपुवावरेणं सूरियामे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, अमोगवणे सत्तिवणे चंपगवणे चूयगवणे, सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्रखंभेणं पत्तेयं पत्ते पागारपरिखित्ता किण्हा किण्हाभासा वणखंडवन्नओ ॥ सू० २९॥ 'सरियाभे णं विमाणे एगमेगे दारे अदुसयं चक्कज्झयाण' मित्यादि, तस्मिन् मूर्याभे विमाने एकैकस्मिन् द्वारे
Jain Education S
ena
For Personal & Private Use Only
w.jainelibrary.org