________________
वक्तव्यः, स चैवं-'तस्स णं दिव्वस्स जाणविमाणस्स इमे एयारूवे गंधे पण्णत्ते, तंजहा से जहानामए कोद्रपुडाण वा तगरपुडाण वा' इत्यादि । 'तए णं से आभिओगिए देवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कडु जएणं विजएणं बद्धावेइ बद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् ॥
तए णं से सरिआभे देवे आभिओगस्स देवस्स अंतिए एयमढे सोच्चा निसम्म हट्ट जाव हियए दिवं जिणिंदाभिगमणजोग्गं उत्तरवेउब्बियरूवं विउव्वति २ ता चउहि अग्गमहिसीहिं सपरिवाराहिं दोहिं
अणीएहिं. तंजहा-गंधव्वणीएण य गट्टाणीएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणे २ पुरच्छिमिल्लेणं तिसोमाणपडिरूवएणं दुरूहति दुरुहिता जेणेव सिंहासणे तेणेव उवागच्छद २ ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स सूरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहति दुरुहिता पनयं २ पुवणत्थेहिं भदासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति २ ता पत्तेयं २ पुवणत्थेहिं भद्दासणेहिं निसीयंति । तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुपुब्बीए संपत्थिता, तंजहा-सोस्थियसिरिवच्छ जाव दप्पणा ।
an Education in
For Personal & Private Use Only
UPEnelibrary.org