________________
ए इ वा हंसगम्भतूलिया इ वा सिरीसकुसुमनिचये इ वा बालकुसुमपत्तरासी ति वा, भवेयारूवे मिया?,
णो इणटे समटे, ते णं मणी एनो इतराए चेव जाव फासेणं पन्नता ॥ __'तेसि णमित्यादि, तेषां 'णमिति प्राग्वन्मणीनामयमेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, तद्यथाअजिनक-चर्ममयं वस्त्रं रुतं-प्रतीतं चूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचिद्'बालकुसुमपत्रराशिः' इति पाठः, 'भवे एयारूवे ' इत्यादि प्राग्वत् । !
तए णं से आभियोगिए देवे तस्स दिवस्स जाणविमाणस्य बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउब्वइ अणेगखंभसयसंनिविद्रं अब्भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुमिलिट्रविसिट्रलट्रसंठियपसत्यवरुलियविमलखंभं णाणामणि [ कणगरयण ] खचियउज्जलबहुन्मसममुविभतदेसभाइए ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिम्मुयंतं लाउल्लोइयमहियं गोसीस [सरस] रत्तचंदणदहरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवझवग्धारियमल्लदामकलावं पंचवष्णसरससुरभि
Jain Education
For Personal & Private Use Only
Linelibrary.org