________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
दिव्ययानकरणम्
मू०१५
॥३५॥
मुक्कपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुक्कधूवमघमघंतगंझुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभतं दिव्वं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स बहुसमरमणिज्जभूमिभागं विउव्यति जाव मणीणं फासो। तस्सणं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तं जाव पडिरूवं । तस्सणंबहुसमरमणिज्जस्म भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अखाडगं विउव्वति । तस्स णं अखाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउब्वति अजोयणाई आयामविकखंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छं सहं जाव पडिझवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउब्बइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया णाणामणिमयाइं पायसीसगाई जंबणयमयाई गत्ताई वइरामया संधी णाणामणिमये वेच्चे, से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं संसारसारोवचियमणिरयणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपञ्चत्थुयाभिरामे सुविरइयरयत्नाणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवर सुरम्मे आईणगरूयबूरणवणीयतूलफासे मउए पासाइए ४ ।
३५॥
Jain Education
For Personal & Private Use Only
D
ainelibrary.org