________________
क्खंभेणं अट्ठ जोयणाई बाहल्लेण सबमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं माणवए चेइयखंभे पण्णत्ते, सहि जोयणाई उडूं उच्चत्तेणं जोयणं उन्हेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाई ओगाहेत्ता हेट्ठावि बोरस जोयणाई वज्जेता मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुवष्णरुप्पमया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया णागदंता पप्णता, तेसु णं वइरामएसु नागदंतेसु बहवे रययामया सिगा पण्णत्ता, तेसु णं रययामएमु सिक्कएसु बहवे वइरामया गोलवदृसमुग्गया पण्णता, तेसुणं वयरामएसु गोलवहसमुग्गएसु बहवे जिणसकहातो संनिखित्ताओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जातो माणवगस्स चेइयखंभस्स उवरि अट्ठ मंगलगा झया छत्ताइच्छत्ता ॥ (सू० ३६)
_ 'तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरच्छिमेणं'ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्मा प्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा एक योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः | द्वासप्ततियोजनानि ऊर्ध्व मुच्चैस्त्वेन, कथंभूता सा ? इत्याह-'अणेगे 'त्यादि, अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकयवयरवेइ यातोरणवररइयसालिभंजियासुसिलिट्टविसिट्ठल हसं ठियपसत्थवेरुलियविमलखंभा' इति, अभ्यु
Jain Education Inte
For Personal & Private Use Only
w
inelibrary.org