________________
तत्थ णं बहहिं पुरिसेहि जाव उवद सत्ता बहणं समण जाव परिभाएमाणे विहरह॥(सू०७९)॥ तए णं से पएसीराया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिई च णं पएसीराया समणोवासए जाए तप्पभिई च ण रजच रहूं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंते. उरं च जणवयं च अणाढायमा यावि विहरति । तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-जप्पभिई च णं पएसी राया समाणोवासए जाए तप्पभिई च णं रजं च रहूं जाव अंतेउरं च ममंजणवयं च अणादायमा विहरइ, तं सेयं खलु मे पएसि रायं केणवि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सू. रियकंतं कुमारं रज्जे ठयित्ता सयमेव रज्जसिरि कारेमाणीए पालेमाणीए विहरित्तएत्तिकह एवं सपेहेइ संपेहिता सूरियतं कुमारं सद्दावेइ सद्दावित्ता एवं वयासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च जाव अंतेउरं च णं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, सेयं खलु तव पुत्ता! पएर्सि रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमहूँ णो आढाइ नो परियाणाइ तुसिणीए संचिदृइ, तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पन्जित्था-मा णं सूरियकंते कुमारे पए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org