________________
श्रीराजपनी मलय गिरीया वृत्तिः
आराधना | दृढपतिज्ञ
जन्म मू०८२-२
पं अरहताणं जाव संपत्ताणं । नमोऽत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ गए इह गयंतिक वंदइ ममंसइ, पुलिंपिणं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाडवाए पञ्चक्खाए जाव परिग्गहे, तं इयाणिपिणं तस्व भावतो अंतिए सतं पाणाइवायं पञ्चक्वामि जाव परिग्गहं सर्व कोहं जाव मिच्छादसणसलं, अकरणिजं जोय पञ्चक्खामि, सई असणं चउव्विहंपि आहारं जाव जीवाए पञ्चक्खामि, जंपि य मे सरीरं इदं जाव फुसंतुत्ति एयपि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि. तिक आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विषाणे उववायसभाए जाव वण्णो । तए णं से सूरियाभे देवे अहुणोववन्नए चेव समाणे पंचविहाए पज्जत्तीए पजत्तिभावं गच्छति, त-आहारपजत्तीए सरीरपजत्तीए इंदिपपज्जतीए आधाणपज्जत्तीए भासमणपजत्तीए, तं एवं खलु भो! सूरियाभेणं देवेणं सा दिदा देविड़ी दिव्वा देवजुत्ती दिवे देवाणुभावे लद्धे पत्ते अभिसमन्नागए ॥ (सू०८१) ॥ सूरियाभस्त णं भंते ! देव. स्स केवतियं कालं ठिती पण्णता?, गोयमा ! चतारि पलिओवमाई ठिती पण्णत्ता,से णं सूरियाभे देवे ताओ लोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चइता कहिं गमिहिति कहिं उववजिहिति, मोयमा! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं-अढाई दित्ताई विउ.
॥ १४५॥
Jain Education in
For Personal & Private Use Only
H
ainelibrary.org