SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिभितपदसञ्चारं, तथा 'सुरइ ' इति शोभना रतियस्मिन् श्रोतृणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरं प्रधानं चारु-विशिष्टचङ्गिन्मोपेतं रूपं-स्वरूपं यस्य तदरचारुरूपं दिव्यंप्रधानं नृत्तसजं गेयं प्रगीता अप्यभवन् , 'किं ते ' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्तितवन्तश्च 'उद्धमंताणं संखाणमित्यादि, अत्र सर्वत्रापि पष्ठी सप्तम्यर्थे, ततोऽयमों-यथायोगमुद्ध्यायमानादियु शादिपु, इह शडशृङ्गाडिका-10 खरमुहीपेया परिपिरिकाणां वादनमुद्ध्मानमिति प्रसिद्ध, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं भेरीझलुरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं आलिङ्गकुस्तुम्बगोमुखीमदलानामुत्तालनं वीणाविपञ्चीवल्लकीनां मूच्छनं भ्रामरीषड्भ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (ववीसा) सुघोपानन्दियोषाणां सारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदयञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिकीकडवानां मूर्छनं करटाडिडिमकिणिककडवानां वादनं दर्दरदद्दरिकाकुस्तुम्वरुकलसिकामहकानामुत्ताडनं तलतालकंसतालानामाताडनं रिङ्गिासिकालत्ति कामकरिकाशिशुमारिकागां घटनं वंशवेणुवालीपिरलीपिरलीवध्धगानां फूंकनमत उक्तं 'उद्धमंताणं संखाणमित्यादि, 'तए णं से दिवे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तद्दिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधानं, 'एवमभुए गीए इत्यादि, 'अब्भुए गीए अब्भुए वाइए अञ्भुए नट्टे' अद्भुतं-आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारं-शृङ्गारं शृङ्गाररसोपेतत्वात् , अथवा शृङ्गारं नामालङ्कृतमुच्यते, तत्र यदन्यान्यविशेषकरणेनालङ्कृतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारामिति, 'उराले गीए उराले वाइए उराले नट्टे' उदारं-स्फारं परिपूर्णगुणोपेतत्वात, नतु कचिदपि हीनं, 'मणुण्णे गीए मणुण्णे वाइए मणुन्ने नट्टे' मनोज्ञ-मनोऽनुकूलं JainEducational For Personal & Private Use Only anbrary or
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy