SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मूर्याभवि| मानद्वार वर्णन मृ०२७ श्रीराजप्रश्नी इत्यदि, तानि कापशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दयेणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन 'सत्वरयणामया मलयगिरी-इत्यादि विशेषणजातं प्राग्वत् । ' मूरियाभस्स ण' मित्यादि, एकैकस्यां बाहायां द्वारसहस्रामिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, या वृत्तिः तानि च द्वाराणि प्रत्येकं पञ्चयोजनशतान्यूर्द्ध उच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः ‘सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्करत्नमयत्वात् | वरकणगथूभियागा' इति वरकनका-बरकनकमयी स्तूपिका-शिखरं येषां तानि तथा, 'ईहामिगउसभतुरगमरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेपणजातं यानविमानवद्भावनीयं, 'वन्नो दाराणं तेसि होइ ' इति तेषां द्वाराणां वर्णः-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति तंजहे ' त्यादि, तद्यथा-'वइरामया णिम्मा ' इति नेमा नाम द्वाराणां भूमिभागादूर्द्ध निष्क्रामन्तः प्रदेशास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, 'रिद्वामया पइटाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानिमूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः 'जायरूवोवचियपवरपंचवन्न चरमणिरयणकुट्टिमतला ' जातरूपेणसुवर्गेन उपचितैः-युक्तः प्रवरैः-प्रधानैः पञ्चवर्णमणिभिः-चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुष्टिमतलं-बद्धभूमितलं येषां ते | तथा 'हंसगब्भमया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया एलुका-देहल्यः ‘गोमेज्जमया इंदकीला' इति गोमेजकरत्नमया 13 इन्द्रकीलाः, 'लोहियक्रवमईओ' लोहिताक्षरत्नमय्यः ' चेडाओ' इति द्वारशाखा 'जोइरसमया उत्तरंगा' इति द्वारस्योपरि GAINS ॥ ६ ॥ dal Education in For Personal & Private Use Only Shelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy