SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः अश्वखेनं किशिनासमीपेगमनंच ॥ १२८॥ पएसी राया आरामगयं वा तं चेव सत्वं भाणियत्वं 'भाइल्लगमएणं 'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमात्य तिष्ठति, 'तं कहनं चित्ता!' इत्यादि सुगम ॥ (मू०५६-५७-५८-५९-६०-६१)॥ तए णं से चित्ते सारही कलं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिमि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छइ २त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ तापएसिं रायं करयल जाव तिकदृजएणं विजएणं वहावेह,रत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया तेय मए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी ! ते आसे चिढ़े पासह, तए णं से पएसी राया चित्तं सारहि एवं वयासो-गच्छाहि ण तुमं चित्ता! तेहिं चेव चाहिं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २त्ता जाव पञ्चप्पिणाहि, तए णं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हद्वतुट्ठ जाव हियए उबट्टवेइ २ त्ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमद्रं सोचा णिसम्म हदूतुटू जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंट आसरहं दुरुहइ,सेयवियाए नगरीए मज्झमज्झेणं णिग्गच्छइ,तए णं से चित्ते Jain Education Int ! For Personal & Private Use Only AL.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy