________________
दिव्ययानविमान
करणम्
मू०१५
श्रीराजप्रश्नीत्ययः 'अच्छरयमउममूरगनवतयकुसन्तलिम्बकेसरपच्चत्थुयाभिरामे इति' अस्तरकम्-आच्छादकं मृदु यस्य ममूरकस्य तद- मलयगिरीस्त रकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ताः-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वया वृत्तिः । कुशान्ताः-प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य ममुरकस्य तत् नवत्वक
शान्तलिम्बकेशरम् आस्तरकमृदुना ममूरकेण नवत्वकुशान्तलिम्बकेसरेण प्रत्यवस्तृतम्-आच्छादितं सत् यदभिरामं तत्तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , 'आईणगरुअबूरनवणीयतूलफासे' इति पूर्ववत् , तथा 'सुविरइयरयत्ताणे' तथा सुष्ठ विरचितं सुविरचितं रजस्वाणमुपरि यस्य तत्सुविरचितरजस्त्राणं, 'उवचियखोमियदुगुल्लपट्टपडिच्छयणमिति, उपचितं-परिकर्मित यत्क्षामं दुकूल-कासिकं वस्त्रं परिच्छादनं रजत्राणस्योपरि द्वितीयमाच्छादनं यस्य तत्तथा, तत उपरि 'रत्तंसुयसंबुडे' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतम्-आच्छादितमत एव सुरम्यं, 'पासाइए दरिसणिजे अभिख्वे पडिरूने ' इति प्राग्वत् ॥
तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदूसं विउबंति, संखंक( संख )कुंददगरयअमयमहियफेणपुंजसंनिगासं सब्बरयणामयं अच्छं सह पासादीयं दरिसणिजं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवार विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं (महं एगं) वयरामयं अंकुसं विउबंति, तस्सिं च णं वयरामयंसि अंकुसंसि कंभिक्के मुत्तादाम विउच्चति । से णं कुंभिक्के मुत्तादामे अन्नेहिं चउहिं अद्धकुंभिकहिं मुनादामोहिं तदञ्चत्तपमाणेहिं सवओ समंता संपरिखित्ते । ते णं दामा तवणिज
॥३७॥
Hain Education International
For Personal & Private Use Only
www.jainelibrary.org