________________
'विविहमत्ततरो (रारूवो) वचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे ति अन्तराशब्दोऽगृहीतवीप्सोऽपि Salसामर्थ्याद्वीप्सां गमयति, अन्तरा २ रूपोपचितानि यावता यत्र तानि तथा, 'विविहतारोवचियाई' विविधैस्तारारूपैः-तारिकारूपरुप
चितानि. तोरणेषु हि शोभार्थ तारिका निवध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात 'ईहामिगउसभतुरगनरमगरविहगवालगर्किनररुरुसरभचमरकुंजरवणल यपउमलयभत्तिचित्ता खंभुन्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरयमलयुगलयन्त्रयुक्तानीव प्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा | सस्सिरीयरूवा पासाइया दरिसणिज्जा अभिरूवा' इति परिग्रहः, कचिदेतत्साक्षाल्लिखितमपि दृश्यते ।
तेसि णं तोरणाणं उप्पिं अट्ठमंगलगा पण्णत्ता, तंजहा-सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा (जाव पडिरूवा)। तमिं च णं तोरणाणं उप्पिं बहवे किण्हचामरज्झए जाव सुक्किलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे विउब्वति । तेसि णं तोरणाणं उप्पिं बहवे छत्तातिच्छते घंटाजुगले पडागाइपडागे उप्पलहत्थए कुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तहत्थए सबरयणामए अच्छे जाव पडिरूवे विउव्वति । तए णं से आभिभोगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउब्बति ।
Jain Education in
For Personal & Private Use Only
Hinelibrary.org