________________
यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृद्भिर्भो देवास्ततः कर्त्तव्यमेतद् युष्मादृशां भो देवाः!, एतदेव व्याचष्टे-करणीयमेतद् भो देवाः!, आचीर्णमेतत-कल्पभूतमेतद् भो देवाः!, किं तदित्याह-'जन्न'मित्यादि, यत् णमिति पूर्ववत् भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा च पश्चात्स्वानि २-आत्मीयानि २ नामगोत्राणि कथयन्ति, ततो युष्माकमपि । भो देवाः! पौराणमेतत् यावदाचीर्णमेतदिति ॥
तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हटू जाव हियया समणं भगवं वदति णमंसंति वंदित्ता णमंसित्ता उत्तरपुरथिच्छिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति २ ता संखेज्जाई जोयणाई दंडं निस्सरंति, तंजहा-रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडंति अहाबायरे २ त्ता दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति २ ता संवट्टवाए विउव्वंति, से जहानामए भइयदारए सिया तरुणे जुगवं बलवं अप्पायंके [थिरसंघयणे ] थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरु [संघाय] परिणए घननिचियवट्टवलिय (वलियवट्ट) खंधे चम्मेलुगदुघणमुठियसमाहयगत्ते उरस्सबलसमन्नागए तलजमलजुयल [फलिहनिभ] बाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी णिउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरियम
Jain Education
For Personal & Private Use Only
baryo