________________
श्रीराजप्रश्नी मलयगिरी- या वृत्तिः
॥२०॥
रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया शीघ्रसश्चरणात् 'त्वरितया' त्वरा| आभियोसञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रमणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया निरन्तरंगिकागमः शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थः,
सू०८ गृहगृहेण मध्यंमध्येन पदंपदेन सुखंसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अव
श्रीवीरानुपतन्तोऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः, उल्लङ्घयन्त इत्यर्थः, शेष है।
मतिः सुगमं यावत्
देवाइ समणे भगवं महावीरे देवा एवं वदासी-पोराणमेयं देवा ! जीयमेयं देवा! किच्चमेयं देवा! करणिज्जमेयं देवा! आइन्नमेयं देवा! अब्भणुण्णायमेयं देवा! जण्णं भवणवइवाणमंतरजोइसियवेमाणिया देवा अरहते भगवते वंदति नमसंति वंदित्ता नमंसिता तओ साई साइं णामगोयाई साधिति तं पोराणमेयं देवा! जाव अब्भणुण्णायमेयं देवा ! ॥ (सू. ९)
'देवाइ समणेत्यादि, देवादियोगात देवादि श्रमणो भगवान् महावीरस्तान् देवानेवमवादीत-पुराणेषु भवं पौराणमेतत्कर्म भो देवाः, चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जीतमेतद्-वन्दनादिकं तीर्थकृद्भयो भो देवा !,
१ इतः प्राक् अब्भणुण्णायमेयमिति वृत्तिः ।
in Educon
For Personal & Private Use Only
ww.gainelibrary.org