________________
| विशं धनुःशतं त्रयोदश अङ्गलान्याङ्गलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं जबूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रसमासटीकातः परिभावनीयम् ॥
से णं एगाए पउमवरवेइयाए एगेण य वणसंडेण य सबतो समंता संपरिखित्ते, सा णं पउमवरवे. इया अहजोयणं उई उच्चत्तेणं पंचधणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वयरामया णिम्मा रिहामया पतिहाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइओ सूईओ नाणामणिमया कडेवरा णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा जाणामणिमया रूवसंघाडगा अंकामया पक्खबाहाओ जोइरसामया वसा वंसकवेलुगा रइयामइओ पट्टियाओ जातरूवमई ओहाडणी वइरामया उवरिपुच्छणी सदरयणामई अच्छायणे, सा णं पउमवरवेइया एगमेगेणं हेमजालेणं गवक्खजालेणं खिंखिणीजालेणं घंटाजालेणं मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सवतो समंता संपरिक्खित्ता, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति। तीसे णं पउमवरवेइयाए तत्थर देसे २ तहिं २ वहवे हयसंघाडा जाव उसभसंघाडा सत्वरयणामया अच्छा जाव पडिरूवा पासादीया ४ जाव वीहीतो पंतीतो मिहणाणि लयाओ।से केणटेणं भंते ! एवं वुचति-पउमवरवेइया २१, गोयमा ! परमवरवेइया णं तत्थ २ देसे २ तहिं २ वेइयासु वेइयाबाहासु य वेइयफलतेसु य
dain Education in
For Personal & Private Use Only
alww.jainelibrary.org