SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भगवद्गौतम। वर्णनं श्रीराजप्रश्नी प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, 'उप्पन्नसड़े उप्पन्नसंसये' इति प्राग्वत् , तथा 'संजायसड़े' इत्यादि पदषट्कं प्राग्वत, मलयगिरी- 10नवरमिह संशब्दः प्रकादिवचनो वेदितव्यः, 'उडाए उद्वेइ 'त्ति उत्थानमुत्था-ऊर्दू वर्त्तनं तया उत्तिष्ठति, इह ' उद्वेइ ' इत्युक्ते या वृत्तिः क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवेत्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते । तेणेवेति तस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं त्रिकृत्वः-त्रिवारान् आदक्षिण॥५८॥ प्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् । 'सूरियाभस्स णं भंते ! ' इत्यादि, 'कहिंगए' इति क गतः, तत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तो गतो धूलिरिति, एषोऽपि दिव्यानुभावो यद्येवं कचित्तत्यासन्ने प्रदेशे गतः स्यात्ततो दृश्येत न चासो दृश्यते, ततो भूयः पृच्छति- कहिं अणुपवितु । इति कानुप्रविष्टः ? कान्तीन इति भावः । भगवानाह-गौतम ! शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-'सेकेणठेण' मित्यादि, अथ केनार्थेन-केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुप्रविष्टः?, भगवानाह-गौतम ! 'से जहानामए ' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शाला च कुटाकारशाला, यदिवा कूटाकारेण शिखराकृत्योपलाक्षिता शाला कूटाकारशाला स्यात् , 'दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता-बहिःमाकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा-केषाश्चित् द्वाराणां स्थगितत्वात् केषाश्चिच्चास्थगितत्वादिति निवाता-वायोरप्रवेशात् किल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला | इत्यर्थः , ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति, स च एक ॥५८॥ Jain Education nal For Personal & Private Use Only HOJainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy