SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तेसिणं मणीणं इमेयारूवे गंधे पण्णते, से जहानामए कोटपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा णोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुदायसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा भंजिज्जमाणाण वा उक्किरिजमाणाण वा विक्किरिजमाणाण वा परिभुज्जमाणाण वा परिभाइजमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुष्णा मणहरा घाणमणनिव्वुतिकरा सव्वतो समंता गंधा अभिनिस्सर्वति, भवेयारूवे, सिया?,णो इण8 समठे, ते णं मणी एत्तो इठुतराए चेव गंधेणं पन्नत्ता। __ 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रुपो गन्धः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न तादृशो गन्ध आयाति, द्रव्यस्याल्पत्वात् , ततो बहुवचनं, तगरमपि गन्धद्रव्यं, |एलाः प्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङकुसुमवासकपूराणि प्रतीतानि, नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानाम Jain Educati o nal For Personal & Private Use Only anelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy