SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नी मलयगिरी पन्नवरवेदिकाय. या वृत्तिः || मू०३४ ॥८४॥ 'अच्छा' इत्यादि विशेषणजातं प्राग्वत्, 'महया वासिकछत्तसमाणाई इति महान्ति-महाप्रमाणानि वाषिकाणि-वर्षा- काले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् !, 'से एएणमटेण' मित्यादि, तदेतेन अर्थेन-अन्वर्थेन गौतम! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैव-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति । 'पउमवरवेइया णं भंते ! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती उताशाश्वती, आवन्ततया सूत्रे निर्देश: प्राकृतत्वात् , किं नित्या उतानित्येतिभावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती, कथंचिन्नित्या कयश्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'सेकेणटेण' मित्यादि प्रश्नमूत्रं सुगम, भगवानाह-गौतम ! द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते न पर्यायान, द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाच सकलकालभाषीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैस्तत्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं गन्धपर्यायैः रसपर्यायः स्पर्शपर्यायः उपलक्षणमेतत् तत्तदन्यपुद्गलविचटनोञ्चटनैश्च अशाश्वती, किमुक्तं भवति ?-प. र्यायारितकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वान्, 'से एएणढेण' मित्याद्युपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशी तदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति, एवं च तन्मजचिन्तायां संशयः ॥८४॥ Jain Educationa l For Personal & Private Use Only www.jainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy